Kidnaped Sanskrit Meaning
अपहृत
Definition
यस्य अपहरणं जातम्।
तत् वस्तु यत् अपहारितम्।
तत् वस्तु यत् चोरितम्।
यस्य अपहरणं कृतम् अथवा यद् बलपूर्वकं नीतम्।
Example
अपहृतः बालकः अपहर्तृन् वञ्चित्वा पलायितः।
अपहृतं धनं तेन गर्तं निर्मीय तस्मिन् गोपितम्।
अपहृतेन धनेन साकं चोरः अपगतः।
अपहृतेन धनेन भवान् अधिककालं यावत् सुखं न प्राप्नोति।
Meliorist in SanskritLine Drawing in SanskritChiropteran in SanskritMountainous in SanskritTrodden in SanskritVisible Radiation in SanskritSita in SanskritName in SanskritBlanket in SanskritMain Office in SanskritHeroism in SanskritRakish in SanskritTime To Come in SanskritUnderlying in SanskritCertainly in SanskritElated in SanskritBrisk in SanskritDeal in SanskritDivest in SanskritSnort in Sanskrit