Kidnapped Sanskrit Meaning
अपहृत
Definition
यस्य अपहरणं जातम्।
तत् वस्तु यत् अपहारितम्।
तत् वस्तु यत् चोरितम्।
यस्य अपहरणं कृतम् अथवा यद् बलपूर्वकं नीतम्।
Example
अपहृतः बालकः अपहर्तृन् वञ्चित्वा पलायितः।
अपहृतं धनं तेन गर्तं निर्मीय तस्मिन् गोपितम्।
अपहृतेन धनेन साकं चोरः अपगतः।
अपहृतेन धनेन भवान् अधिककालं यावत् सुखं न प्राप्नोति।
Lustrous in SanskritFly in SanskritIntermediator in SanskritEve in SanskritHordeolum in SanskritParty in SanskritPic in SanskritGautama Siddhartha in SanskritOath in SanskritRuin in SanskritCardamum in SanskritAtaraxis in SanskritGet in SanskritCow Chip in SanskritChatter in SanskritPoor in SanskritCamphor in SanskritButea Monosperma in SanskritPeepul in SanskritMargosa in Sanskrit