Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Kidney Sanskrit Meaning

मूत्रपिण्डः, वृक्कः, वृक्का

Definition

चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
पृष्ठास्थिमतां प्राणिनां शरीरे वर्तमानः एकः अवयवविशेषः यः रक्ते स्थितान् अनुपयुक्तान् घटकान् शोधयति तथा च तान् घटकान् जलं च शरीरात् विसर्जयति।

Example

अस्माकं शरीरे द्वौ मूत्रपिण्डौ भवतः।