Kidney Sanskrit Meaning
मूत्रपिण्डः, वृक्कः, वृक्का
Definition
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
पृष्ठास्थिमतां प्राणिनां शरीरे वर्तमानः एकः अवयवविशेषः यः रक्ते स्थितान् अनुपयुक्तान् घटकान् शोधयति तथा च तान् घटकान् जलं च शरीरात् विसर्जयति।
Example
अस्माकं शरीरे द्वौ मूत्रपिण्डौ भवतः।
Traitorous in SanskritCheerful in SanskritVoice Communication in SanskritAnger in SanskritWetnurse in SanskritFall in SanskritUndesirous in SanskritTrampled in SanskritWary in SanskritFall in SanskritConglomerate in SanskritDraw in SanskritFuture in SanskritNail in SanskritSuppuration in SanskritSlip in SanskritIncrease in SanskritAquarius The Water Bearer in SanskritSulfur in SanskritPhilanthropic in Sanskrit