Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Kill Sanskrit Meaning

आलम्भः, उज्जासनम्, उन्माथः, क्रथनम्, क्षणनम्, घातः, घातय, जिघांसय, नाशः, निकारणम्, निबर्हणम्, निर्ग्रन्थनम्, निर्वापणम्, निषूदनम्, निस्तर्हणम्, परासनम्, परिवर्जनम्, पिञ्जः, प्रमथनम्, प्रमापणम्, प्रवासनम्, मारणम्, मारय, वधः, विशरः, विशसनम्, विशारणम्, व्यापादनम्, व्यापादय, संज्ञपनम्, हत्या, हननम्, हिंसनम्, हिंसा

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
असंमत्या विरोधानुकूलव्यापारः।
हननानुकूलव्यापारः।

स्पर्धादिषु प्रतिस्पर्धिनः पराजयानुकूलः व्यापारः।
स्त्रीपुंसयोः अन्योन्यसंयोगानुकूलः व्यापारः।
हननस्य क्रिया अथवा भावः।
आकस्मिकेन शस्त्राघातेन कस

Example

तेन स्वस्य पितुः हत्या कृता।
सः मम सूचनां विमन्यते।
आतङ्कवादिभिः पञ्च जनाः अहन्यन्त।

द्विचक्रिकास्पर्धायां महेशः सूरजम् अभ्यभवत्।
सः गणिकां कामयते।
कस्यापि हत्यायै धैर्यम् अपेक्षते।
इन्दिरा गान्धीमहोदयायाः वधः तस्याः संरक्षकेण एव कृता।