Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Killing Sanskrit Meaning

आलम्भः, उज्जासनम्, उन्माथः, क्रथनम्, क्षणनम्, घातः, नाशः, निकारणम्, निबर्हणम्, निर्ग्रन्थनम्, निर्वापणम्, निषूदनम्, निस्तर्हणम्, परासनम्, परिवर्जनम्, पिञ्जः, प्रमथनम्, प्रमापणम्, प्रवासनम्, मारणम्, वधः, विशरः, विशसनम्, विशारणम्, व्यापादनम्, संज्ञपनम्, हत्या, हननम्, हिंसनम्, हिंसा

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
यः हिसां करोति।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
हननं ताच्छील्यं यस्य।
यद् प्राणहरणे समर्थः।
येन सह शत्रुता वर्तते।
हननानुकूलव्यापारः।

स्पर्धादिषु प्रतिस्पर्धिनः पराजयानुकूलः व्यापारः।
यः हन्ति।
हिंसया युक्तः।
स्त्रीपुंसयोः अन

Example

अद्य मानवः हिंस्रः अभवत्।
तेन स्वस्य पितुः हत्या कृता।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
आतङ्कवादिभिः पञ्च जनाः अहन्यन्त।

द्विचक्रिकास्पर्धायां महेशः सूरजम् अभ्यभवत्।