Kin Sanskrit Meaning
ज्ञातिबान्धवः
Definition
येन सह आप्तसम्बन्धः अस्ति।
आत्मीयः जनः।
कस्यापि विषयेन कार्येण तथ्येन वा सम्बन्धितः।
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
स्वजनस्य कल्याणस्य इच्छया कृतं कर्म समाजहिताय न भवति। / स्वजनं हि कथं हत्वा सुखिनः स्याम माधव।
क्रीडादिकं विषयकं वार्ता तस्मै रोचते।
Freedom in SanskritEbony Tree in SanskritEasiness in SanskritExcuse in SanskritQuestion in SanskritDear in SanskritEvilness in SanskritMercury in SanskritHold Up in SanskritUnarmed in SanskritEasement in SanskritTen Thousand in SanskritWrap in SanskritApace in SanskritSiddhartha in SanskritMuch in SanskritMerge in SanskritDriblet in SanskritBird Of Night in SanskritRazed in Sanskrit