Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Kind Sanskrit Meaning

प्रकारः, प्रभेदः, भेदः, विधः

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
यद् सपिण्डं साकारं वा अस्ति।
वास्तविकी सत्ता।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
यः दयायुक्तः।
सुखादिभिः परिपूर्णः।
अन्येषां हितकारकं कर्म।
कृतज्ञस्य अवस्था भावो वा।
कमपि आश्रित्य व्यर

Example

जगति बहवः साधवः जनाः सन्ति।
अस्य कार्यस्य अनुयोगाधीनता कस्य।
तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
दुग्धं पेयं पदार्थम् अस्ति।
वायुः इति अमूर्तं वस्तु। / किं वस्तु विद्वन् गुरवे प्रदेयम्।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
तत् कर्मं कुर