Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Kindhearted Sanskrit Meaning

कारुणिक, कृपालु, दयालु, सूरत

Definition

कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः अनुगृह्णाति।
एकः यादवः यः कृष्णस्य पितृव्यः आसीत्।
यः दयायुक्तः।
उत्तम-स्वभाव-युक्तः।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
यः दानं ददाति।
यः कष्टेन परिपूर्णः।
यस्य मनः अनुभूतिप्रवणम् अस्ति।
जातिविशेषः यः जल

Example

एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
अनुग्राहिणः पुरुषस्य जीवनं शान्तियुक्तम् अस्ति।
यमुनायां स्नानकाले अक्रूरेण कृष्णस्य चतुर्भुजरूपस्य दर्शनम् अभवत्।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
दातुः कर्णस्य दानशूरता विश्वव