Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

King Sanskrit Meaning

अवनीपतिः, अवनीपालः, अवनीशः, अवनीश्वरः, क्षितिपः, क्षितिपतिः, क्षितिपालः, क्षितिभृत्, क्षितीक्षः, क्षितीश्वरः, क्ष्माभृ, जगतीपतिः, जगतीपालः, जगत्पतिः, नराधिपः, नरेन्द्रः, नरेशः, नरेश्वरः, नृपः, नृपतिः, पार्थः, पार्थिवः, पृथिवीक्षित्, पृथिवीपतिः, पृथिवीपालः, पृथिवीशकः, प्रजापः, प्रजापतिः, प्रजेश्वरः, भूपः, भूपतिः, भूपालः, भूभृत्, भूमिपः, भूमिपतिः, भूमिभृत्, महीक्षित्, महीपः, महीपतिः, महीपालः,

Definition

यः शासनं करोति।
राष्ट्रस्य जातेः वा प्रधानशासकः।
यस्य समीपे प्रचुरं धनम् अस्ति।

यः विशेषवर्गे, दले, क्षेत्रे वा श्रेष्ठः अस्ति।

Example

शिवाजी एकः कुशलः शासकः अस्ति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
जगति धनवतां पुरुषाणां न्यूनता नास्ति।

अरण्यस्य राजा व्याघ्रः।