Kingdom Sanskrit Meaning
देशः, राज्यम्, राष्ट्रम्, विषयः, संघः, साम्राज्य, साम्राज्यम्
Definition
देशस्य तद्भागः यस्य प्रजायाः भाषा तथा च आचारविचारपद्धतिः भिन्ना स्वतन्त्रा च अस्ति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
राज्ञा राज्ञ्या वा शासितं क्षेत्रम्।
तत् बृहत् राज्यं यस्य छायामण्डले नैके राष्ट्राः सन्ति।
कस्यचित् शासनकर्तुः शासनस्य समयः।
जीवशास्त्रे सर्वे
Example
अधुना भारतदेशे नवविंशराज्यानि सन्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
मुगलकाले भारतः लघुषु राज्येषु विभाजितः आसीत्।
सम्राट् अशोकस्य साम्राज्यं विस्तृतम् आसीत्।
राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आसीत्।
यतः अहं जीवशास्त्रस्य अध्येता
Interest in SanskritEconomize in SanskritCollected in SanskritLightning in SanskritDistant in SanskritDatura in SanskritUnwaveringly in SanskritDelineate in SanskritVestal in SanskritContact in SanskritJainist in SanskritRevenge in SanskritAcceptance in SanskritCedrus Deodara in SanskritLeisure Time in SanskritBitch in SanskritAt First in SanskritServant in SanskritDanger in SanskritAtomic Number 29 in Sanskrit