Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Kiss Sanskrit Meaning

अवघ्राणं कृ, चुम्बनं कृ, चुम्बनम्, चुम्बितम्, चुम्ब्, निक्षणम्, परिणिंसा, प्रणिक्षणम्

Definition

लालयनस्य क्रिया।
समाघ्राणस्य क्रिया।
शरीरे लालनेन हस्तस्पर्शनानुकूलः व्यापारः।
ओष्ठयोः अन्याङ्गान् स्पर्शनानुकूलव्यापारः।
आमिक्षया निर्मितं रसयुक्तं बङ्गालप्रान्तीयं मिष्टान्नम्।

Example

लालनात् अनन्तरं बालकः क्रन्दनात् विरतः।
माता प्रसन्ना भूत्वा वारंवारं पुत्रस्य चुम्बनं करोति।
माता बालकस्य पृष्ठं संवहति।
मात्रा बालकः चुम्ब्यते।
माम् रसगुल्लाः रोचन्ते।