Kite Sanskrit Meaning
आजः, कामायुः, क्वणितेक्षणः, खगेन्द्रः, खगेश्वरः, चिल्लः, चिल्ला, दाक्षाय्यः, शकुनः
Definition
यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
वस्त्रादिभिः विनिर्मिता मूर्तिः यया बालकाः क्रीडन्ति।
गृध्रजातीयः महान् खगः यः गृध्राद् लघुः अस्ति।
कर्गजस्य क्रीडनकं यत् रज्ज्वा आकाशे उड्डाययन्ति जनाः।
Example
तडागे नैके चित्राः खगाः सन्ति।
बालकाः पुत्रिकया सह क्रीडन्ति।
चिल्लः मांसभक्षी खगः अस्ति।/ चिल्लः आखेटकः खगः अस्ति।
बालकाः क्रीडाङ्गणे कण्ठनीडकान् उड्डाययन्ति।
Visible Light in SanskritFeast in SanskritSiddhartha in SanskritRing in SanskritSustain in SanskritHordeolum in SanskritCrowd in SanskritDissident in SanskritBolt in SanskritCastor-oil Plant in SanskritReception in SanskritTake in SanskritCatastrophe in SanskritBasil in SanskritEach Day in SanskritTalented in SanskritEggplant Bush in SanskritExuberate in SanskritRepudiate in SanskritKnavery in Sanskrit