Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Kite Sanskrit Meaning

आजः, कामायुः, क्वणितेक्षणः, खगेन्द्रः, खगेश्वरः, चिल्लः, चिल्ला, दाक्षाय्यः, शकुनः

Definition

यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
वस्त्रादिभिः विनिर्मिता मूर्तिः यया बालकाः क्रीडन्ति।
गृध्रजातीयः महान् खगः यः गृध्राद् लघुः अस्ति।
कर्गजस्य क्रीडनकं यत् रज्ज्वा आकाशे उड्डाययन्ति जनाः।

Example

तडागे नैके चित्राः खगाः सन्ति।
बालकाः पुत्रिकया सह क्रीडन्ति।
चिल्लः मांसभक्षी खगः अस्ति।/ चिल्लः आखेटकः खगः अस्ति।
बालकाः क्रीडाङ्गणे कण्ठनीडकान् उड्डाययन्ति।