Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Knave Sanskrit Meaning

कपटिकः, कूटछद्मा, खर्परः, डिङ्गर, धवः, धूर्तकः, वमिः, शरण्डः, हरकः

Definition

यः अन्यान् शठयति।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः अक्षैः अक्षान् वा दीव्यति।
यः वञ्चयति।
यः अक्षान् दीव्यति
यः कपटं करोति।

Example

खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
शिवाय कितवः रोचते।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
द्यूतकरः द्यूते विगतविभवः जातः।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
तेन आक्षिकः पुत्रः गृहात् निष्कासितः।
अधुना नैके वञ्चकाः सन्ति।