Knave Sanskrit Meaning
कपटिकः, कूटछद्मा, खर्परः, डिङ्गर, धवः, धूर्तकः, वमिः, शरण्डः, हरकः
Definition
यः अन्यान् शठयति।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः अक्षैः अक्षान् वा दीव्यति।
यः वञ्चयति।
यः अक्षान् दीव्यति
यः कपटं करोति।
Example
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
शिवाय कितवः रोचते।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
द्यूतकरः द्यूते विगतविभवः जातः।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
तेन आक्षिकः पुत्रः गृहात् निष्कासितः।
अधुना नैके वञ्चकाः सन्ति।
Variation in SanskritSupport in SanskritStubbornness in SanskritInk in SanskritSegmentation in SanskritSuccessfulness in SanskritPaintbrush in SanskritBrute in SanskritV in SanskritEnchantress in SanskritTry in SanskritEvil in SanskritPlain in SanskritBud in SanskritColonised in SanskritMake in SanskritBreadth in SanskritFog in SanskritBodiless in SanskritWhite Pepper in Sanskrit