Knock Off Sanskrit Meaning
अपहृ, चुर्, चौर्यं कृ, परिमुष्, प्रमुष्, मुष्, स्तेन्, स्तेयं कृ, हृ
Definition
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः न्यूनीकरणम्।
कस्माद् अपि वस्तुनः कस्याः अपि संङ्ख्यायाः वा तदवयवभूतस्य अंशस्य क्षयात्मकः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
अधिकमात्रायाः न्यूनमात्रिकस्य परिहानानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
मह
Example
व्यवकलनाद् अनन्तरं चत्वारः इति उत्तरं प्राप्तम्।
शासनेन दैनंदिने व्यवहारे ये वस्तूनि आवश्यकानि तेषां मूल्यानि न्यूनीकृतानि।
सः गणनायै पञ्चदशभ्यः सप्त औनयत्।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
अम्बानीबन्ध्वोः विवादः तेषाम् अंशभागान् अवपातयति।
आरक्षकाः अपराधानां न्यूनीकरणम् इच्छन्ति।
Stand Firm in SanskritRaw in SanskritFenugreek Seed in SanskritKnock in SanskritQuick in SanskritTurmeric in SanskritDegenerate in SanskritSpeak in SanskritCongest in SanskritDry in SanskritGain in SanskritRama in SanskritLodge in SanskritAddable in SanskritLimpid in SanskritCandle in SanskritDoor in SanskritJob in SanskritObsequious in SanskritWishful in Sanskrit