Knocker Sanskrit Meaning
अन्तरांसः, उरस्यः, उरोजः, कुचः, कुचकुम्भः, कूचः, चुचिः, धरणः, पयोधरः, पयोध्रः, प्रलम्बः, वण्ठरः, वामः, स्तनकुड्मलम्
Definition
अस्त्रविशेषः, येन आघातं करोति।
द्वारपिधानार्थे उपयुक्तं शृङ्खलासदृशम् उपकरणम्।
कील्यते अनेन इति।
यः गुणम् अगुणं च ज्ञात्वा केनापि कृतं कार्यं परीक्षते।
यः पश्यति।
Example
सः आयःगोलः विघनेन आहन्ति।
रात्रौ शयनकाले अहं द्वारस्य अर्गलया पिधानं करोमि।
अर्गलया सह वृषभः धावति।
क्रीडासङ्कुलं दर्शकैः जनैः पूर्णम् अस्ति।
Bite in SanskritRinse in SanskritSpiffy in SanskritCorrupt in SanskritHardline in SanskritPlowshare in SanskritDeep In Thought in SanskritSympathizer in SanskritRhymeless in SanskritWasteland in SanskritStage in SanskritMeg in SanskritSpring in SanskritHippopotamus Amphibius in SanskritTraveller in SanskritOld Person in SanskritGood-looking in SanskritPatrimonial in SanskritCome Along in SanskritWin in Sanskrit