Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Knotty Sanskrit Meaning

ग्रन्थिल, दुर्बोध्य

Definition

दुःखेन गमनीयस्थानादि।
यस्य गाधो नास्ति।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
भयजनकम्।
शोचितुम् अर्हः।

अतिशयितः ऊर्जो बलं वा।
भुव्याः अन्तर्गतः तलः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
यः सुलभः नास्ति।
यस्य

Example

सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
तस्य अवस्था चिन्तनीया अस्ति।
तस्य देहम् पुष्टम् अस्ति।