Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Know Sanskrit Meaning

अनुविद्, अभि-ज्ञा, अभिज्ञा, अभिसंविद्, अव-इ, अवगम्, अवबुध्, अवे, आविद्, ज्ञा, परिज्ञा, परिपश्, प्रज्ञा, प्रतिज्ञा, प्रतिपद्, प्रबुध्, बुध्, विद्, विभावय, समभिज्ञा

Definition

बोधनानुकूलः व्यापारः।
ज्ञानप्राप्त्यनुकूलः व्यापारः।
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
ज्ञानस्य क्रिया
वस्तुनः पुरुषस्य वा पूर्वं बुद्धिविषयभूतानुकूलः व्यापारः।
कार्यनिष्पादने समर्थानुकूलः व्यापारः।

बोधस्य क्रिया।

Example

न हि सर्वः सर्वं जानाति।
अहं तम् न अजानाम्।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् [मनु 2.110]
अहं वर्षाणां दशभ्यः प्रभृति तं जानामि।

नूतनानाम् आविष्काराणाम् अवबोधनम् आवश्यकम् अस्ति।