Know Sanskrit Meaning
अनुविद्, अभि-ज्ञा, अभिज्ञा, अभिसंविद्, अव-इ, अवगम्, अवबुध्, अवे, आविद्, ज्ञा, परिज्ञा, परिपश्, प्रज्ञा, प्रतिज्ञा, प्रतिपद्, प्रबुध्, बुध्, विद्, विभावय, समभिज्ञा
Definition
बोधनानुकूलः व्यापारः।
ज्ञानप्राप्त्यनुकूलः व्यापारः।
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
ज्ञानस्य क्रिया
वस्तुनः पुरुषस्य वा पूर्वं बुद्धिविषयभूतानुकूलः व्यापारः।
कार्यनिष्पादने समर्थानुकूलः व्यापारः।
बोधस्य क्रिया।
Example
न हि सर्वः सर्वं जानाति।
अहं तम् न अजानाम्।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् [मनु 2.110]
अहं वर्षाणां दशभ्यः प्रभृति तं जानामि।
नूतनानाम् आविष्काराणाम् अवबोधनम् आवश्यकम् अस्ति।
Indocile in SanskritEndure in SanskritMad Apple in SanskritPreparation in SanskritResolve in SanskritCompass North in SanskritNecessity in SanskritSiss in SanskritFill in SanskritRegard in SanskritUnited States Supreme Court in SanskritAnywhere in SanskritFormer in SanskritAdult Female in SanskritLucidness in SanskritIncrease in SanskritOrigination in SanskritDivision in SanskritBurnished in SanskritAttain in Sanskrit