Knowing Sanskrit Meaning
सुशिक्षित
Definition
मनसा वस्त्वादीनां प्रतीतिः।
यस्य कार्यादीनाम् अनुभवो अस्ति।
वस्तूनाम् अन्तःकरणे भासः।
येन विद्या सम्पादिता।
सा शक्तिः या बोधयति।
पठितुं योग्यं हितवचनम्।
बोधनानुकूलः व्यापारः।
येन सम्यक् शिक्षा प्राप्ता।
ज्ञानप्राप्त्यनुकूलः व्यापारः।
यः ज्ञायते।
कस्यचन स्वभावगुण
Example
तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
महाकाव्यात् सत्यस्य विजयो भवति इति
Dhak in SanskritStealer in SanskritYet in SanskritPoison Oak in SanskritUnclean in SanskritEarth's Surface in SanskritField Of Battle in SanskritManifestation in SanskritSectionalization in SanskritCrimson in SanskritLuckiness in SanskritBox in SanskritEndowment in SanskritRound in SanskritCaitra in SanskritSocial Service in SanskritList in SanskritProgress in SanskritThief in SanskritOutright in Sanskrit