Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Knowledge Sanskrit Meaning

अभिज्ञानम्, अवगमः, अवबोधः, उद्बोधः, उपलब्धिः, उपलम्भः, ज्ञप्तिः, ज्ञातृत्वम्, ज्ञानम्, परिज्ञानम्, प्रज्ञा, प्रतीतिः, प्रबोधः, प्रमा, प्रमितिः, बोधः, बोधनम्, विज्ञानम्, वेदनम्, समुदागमः, संवेदः, संवेदनम्

Definition

मनसा वस्त्वादीनां प्रतीतिः।
ज्ञातुः भावः।
वस्तूनाम् अन्तःकरणे भासः।
सा शक्तिः या बोधयति।
कमपि विषयं विज्ञापयितुं प्रसृतं वचनम्।
पठितुं योग्यं हितवचनम्।
आत्मपरमात्मनोः सम्बन्धविषये तथा च भौतिकस्य जगतः अनित्यतायाः जातः बोधः ।

Example

तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
मम ज्ञातृत्वे एतद् कार्यम् साधितम्।
कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
महाकाव्यात् सत्यस्य विजयो भवति इति शिक्षा प्राप्यते।
स्वामीविवेकानन्दः कन्याकुमार्यां ज्ञानं प्राप्तवान् ।