Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Known Sanskrit Meaning

अभिज्ञात, अवगत, अवसित, ज्ञात, परिज्ञात, प्रतीत, प्रमित, बुद्ध, बुधित, मनित, विज्ञात, वित्त, विदित, विन्न

Definition

यद् अधोदेशे पतितम्।
यस्य सङ्ग्रहः कृतः।
यः ज्ञातुं योग्यः।
यद् सुलभतया प्राप्यते।
यस्य ज्ञानं जातम्।
परिचयविशिष्टः।
यद् प्रकर्षेण ज्ञातम्।
यस्मिन् रहस्यं नास्ति।
यस्य अधिग्रहणं कृतम्।
यः प्रसीदतिः।
यस्मिन् विषये बहवः जनाः जानन्ति।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
बोधनानुकूलः व्यापारः।
यद् प्रकाश्यते।
यः ज्ञायते।
यद् स्वच्छतया न अवगम्यते।
यस

Example

प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
मया ज्ञातम् एतद्।
सः परिचितैः जनैः सह गत्वा नववर्षस्य शुभेच्छां वितरति।
मया परिज्ञातम् एतद् पूर्वमेव।
एषा तु अगूढा वार्ता व्यर्थमेव रहस्यमया इति भणसि।
शासनेन अधिग्रहीतस्याः