Kudos Sanskrit Meaning
अनुष्टुतिः, अभिष्टव, आलोक, ईडा, उक्थम्, उपवर्णनम्, उपस्तवः, गीर्णि, गुणश्लाघा, गूर्ति, देवनम्, धिषणम्, नान्त्रम्, परिष्टवनम्, परिष्टुति, पाणः, प्रख्यातिः, प्रतिष्टुतिः, प्रतिसंधानम्, प्रशंसा, प्रशस्तिः, स्तुतिः
Definition
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
Example
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
Necessitate in SanskritKing Of Beasts in SanskritDomestic in SanskritLaw-breaking in SanskritFinish in SanskritCloud in SanskritComb in SanskritAnyplace in SanskritIsthmus in SanskritRespond in SanskritShout in SanskritGood in SanskritUnderwater in SanskritRejoice in SanskritCutting Edge in SanskritHug in SanskritWound in SanskritNirvana in SanskritDispense in SanskritMisguide in Sanskrit