Labial Sanskrit Meaning
ओष्ठ्य
Definition
यस्य उच्चारणम् ओष्ठाभ्यां भवति।
ओष्ठेन सम्बद्धः ओष्ठस्य वा।
यस्य वर्णस्य उच्चारणम् ओष्ठाभ्यां भवति।
Example
प फ ब आदयः ओष्ठ्याः वर्णाः सन्ति।
सः ओष्ठ्येन रोगेण पीडितः अस्ति।
ओष्ठाभ्याम् उच्चारितत्वात् पवर्गस्य वर्णाः ओष्ठ्यवर्णाः सन्ति।
Penis in SanskritTranslation in SanskritStory in SanskritCradlesong in SanskritPot in SanskritVituperation in SanskritDisallow in SanskritCavity in SanskritPenetrative in SanskritTwins in SanskritDish in SanskritInnumerable in SanskritBlueness in SanskritVindictive in SanskritOpening in SanskritSplendiferous in SanskritCombination in SanskritSlothful in SanskritGreat Bellied in SanskritInanimate in Sanskrit