Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Labial Sanskrit Meaning

ओष्ठ्य

Definition

यस्य उच्चारणम् ओष्ठाभ्यां भवति।
ओष्ठेन सम्बद्धः ओष्ठस्य वा।
यस्य वर्णस्य उच्चारणम् ओष्ठाभ्यां भवति।

Example

प फ ब आदयः ओष्ठ्याः वर्णाः सन्ति।
सः ओष्ठ्येन रोगेण पीडितः अस्ति।
ओष्ठाभ्याम् उच्चारितत्वात् पवर्गस्य वर्णाः ओष्ठ्यवर्णाः सन्ति।