Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Laborious Sanskrit Meaning

दुष्कर, दुःसाध्य

Definition

यः वाणिज्य-उद्योगं करोति।
कर्मस्य अभावः।
दुःखेन गमनीयस्थानादि।
यत् सुकरं नास्ति।
चिकित्सातिक्रान्तः।
यः व्यथते।
यः परिश्रमान् करोति।
यः पीडां ददाति।
यः व्यापारं करोति।
दुःखेन करणम्
यः सुलभः नास्ति।
कर्तुम् अयोग्यः

हस्तविहीनः।
यः ज्ञातुं सुकरः न

Example

निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः एव वृणोते।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
रक्तक्षयः असाध्यः रोगः अस्ति।
व्यथितः एव जानाति परदुःखम्।
उद्यमशीलः नित्यं सफलो भवति।
वृद्धावस्था दुःखदायका अस्ति।
धनं न प्राप्तम् अतः अपहरर