Labour Sanskrit Meaning
परिश्रमं कारय
Definition
शारीरकानि कष्टानि।
मानसिकदुःखस्य शारीरिकपीडायाः वा संवेदनानुकूलः व्यापारः।
यः अन्यार्थे कृतैः श्रमैः जीवति।
अन्यस्य लाभार्थं आत्मने लाभप्राप्त्यर्थं वा किमपि कार्यकरणानुकूलः व्यापारः ।
Example
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
विवाहादनन्तरं द्वित्राणि वर्षाणि यावत् गीता श्वशुरगृहे पीडाम् अन्वभवत्।
कर्मकरः उपकुल्यार्थे खनति।
भवान् मम कृते मा सहताम् ।
Attain in SanskritLawfully in SanskritGetable in SanskritMisbehavior in SanskritUnderdone in SanskritSoothe in SanskritYoung Person in SanskritCeramist in SanskritGo Under in SanskritReach in SanskritFollow in SanskritCrewman in SanskritBonny in SanskritSafety in SanskritElettaria Cardamomum in SanskritBumblebee in SanskritOldster in SanskritReserve in SanskritPrakrit in SanskritFrog in Sanskrit