Lacerate Sanskrit Meaning
अवदारित, अवदीर्ण, विदारित, विदीर्ण
Definition
यस्य नाशः जातः।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यद् खण्ड्यते।
यः विस्मयान्वितः।
विकृत्या एकस्याः अवस्थायाः अन्यस्मिन् अवस्थायां गतः।
यः जीर्णः।
यद् द्रवरूपे परिवर्तितम्।
Example
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
माता क्षीरसम्भवात् मिष्टान्नं निर्माति।
दारिद्र्यात् रीता विदीर्णानि वस्त्राणि धारयति।
माता अवदीर्णेन घृतेन मिष्टान्नं पचति।
Burnished in SanskritDecide in SanskritWell-favored in SanskritTime And Time Again in SanskritIndemnify in SanskritTake In in SanskritDoorkeeper in SanskritOn The Far Side in SanskritLotus in SanskritMirror Image in SanskritContestant in SanskritDiscomfited in SanskritUrine in SanskritAngry in SanskritMickle in SanskritChronological Sequence in SanskritChewing Out in SanskritSulk in SanskritStraight in SanskritSelf-defense in Sanskrit