Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lacerated Sanskrit Meaning

अवदारित, अवदीर्ण, विदारित, विदीर्ण

Definition

खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
यस्य नाशः जातः।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यद् खण्ड्यते।
यः विस्मयान्वितः।
विकृत्या एकस्याः अवस्थायाः अन्यस्मिन् अवस्थायां गतः।
यः जीर्णः।

यस्य पादौ सशक्तौ न स्तः।
यद् द्रवरूपे परिवर्तितम्।
यस्य एकं द्वौ वा पादौ खण्डितौ ।

Example

शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
माता क्षीरसम्भवात् मिष्टान्नं निर्माति।
दारिद्र्यात् रीता विदीर्णानि वस्त्राणि धारयति।

पङ्गुः दण्डस्य साहायेन चलितुं प्रयतते।
माता अवदीर्णेन घृतेन मिष