Lachrymose Sanskrit Meaning
खेदान्वित, दुःखमय, शोकपूर्ण, शोकमय, शोकाकुल, शोकान्वित, समन्युः, सशोक
Definition
सुख-दुःखयोः भावनावेगात् नेत्राभ्याम् अश्रुपतन-रूपः व्यापारः ।
शोकेन ग्रस्तः।
दुःखेन अश्रुपतनरूपा क्रिया।
क्रन्दनात् उत्पन्नः शब्दः।
Example
मातृवियोगात् श्यामः अरोदीत् ।
कस्यापि महात्मनः मृत्युना राष्ट्रं शोकाकुलं भवति।
श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
तस्य विलापः सुदूरं श्रूयते।
Fatuous in SanskritStatic in SanskritClear-cut in SanskritS in SanskritBanana in SanskritNest in SanskritTen Thousand in SanskritLinguistics in SanskritEncouragement in SanskritLuscious in SanskritHard Drink in SanskritClarity in SanskritHeart in SanskritRaptus in SanskritBay Leaf in SanskritOppressive in SanskritWear in SanskritBurst in SanskritMinute in SanskritAmazed in Sanskrit