Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lack Sanskrit Meaning

अभाव, न्यूनता, रहितत्वम्, शून्यता, हीनता

Definition

क्षयानुकूलः व्यापारः।
अल्पस्य अवस्था भावो वा।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
अपकर्षणस्य क्रिया।

Example

वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।
भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।