Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Laden Sanskrit Meaning

त्रस्त, दुर्भर, पीडित, फलवत्, भारिन्, भूरिभार, सन्त्रस्त, सम्भृत, सुभृत, सुसमाहित

Definition

यः क्लाम्यति।
यद् पूरा बभूव।
रोगेन पीडितः।
यः सन्त्रास्यते पीड्यते वा।
यः व्यथते।
यः बिभेति।
यः विस्मयान्वितः।
यः पीडाम् अनुभवति।
प्रार्थितम् वस्तु।
यः कस्यापि भारं वहति (यथा शाखा फलानां भारं वहति तथा)।
वायुव्याधिविशेषः।
अवसादेन पीडितः।

Example

श्रान्तः पथिकः वृक्षच्छायायां श्राम्यति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
रोगिणः धमनी सोष्णा वेगवती भवेत्।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
व्यथितः एव जानाति परदुःखम्।
भयविप्लुतः मनुष्यः अ