Ladle Sanskrit Meaning
जालनी
Definition
दीर्घदण्डयुक्तः छेदयुक्तश्च चमसः।
पाकमिश्रणार्थे उपयुक्तम् उपकरणम्।
लघुः चमसः।
यः मिथ्याप्रियवाक्यं वदति।
स्वावयवैः अन्यस्य श्लेषणानुकूलः व्यापारः।
परिवेषणानुकूलव्यापारः।
Example
माता जालन्या शाकं मिश्रीकरोति।
सीता जालन्या शाकं मिश्रयति।
माता दर्विकेन बालं दुग्धं पाययति।
सः चाटुकारः अस्ति।
श्यामः प्रतिदिनं पित्र्योः चरणौ स्पृशति।
माता सर्वान् भोजनं परिवेषयति।
Sesbania Grandiflora in SanskritGod in SanskritGas in SanskritBrush Aside in SanskritGanges in SanskritCelerity in SanskritAddend in SanskritGroundbreaking in SanskritRavishment in SanskritApprehensible in SanskritElated in SanskritJeth in SanskritTalk in SanskritRascal in SanskritCalumniation in SanskritJoin in SanskritVoice Communication in SanskritForbid in SanskritCollect in SanskritTry in Sanskrit