Lakh Sanskrit Meaning
१०००००, लक्षम्
Definition
रक्तवर्णीयः पदार्थः यः विशिष्टे वृक्षे रक्तवर्णीयाभिः कृमिभिः निर्मीयते।
शतानां शतानां समाहारः।
शतानां शतस्य वाचिका संङ्ख्या दशायुतसङ्ख्या वा।
अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य षष्ठमं स्थानं यत्र लक्षगुणितस्य बोधः भवति।
Example
दुर्योधनेन पाण्डवान् हन्तुं लाक्षायाः गृहं निर्मितम्।
सः स्वभ्रात्रे रूप्यकाणां लक्षम् अयच्छत्।
कथयतु भोः। कति शून्यानि सन्ति लक्षे।
चतुरधिकैकलक्षम् इत्यस्यां सङ्ख्यायां लक्षस्य स्थाने एकम् अस्ति।
Mermaid in SanskritLink Up in SanskritShrivel Up in SanskritMoonbeam in SanskritSit Down in SanskritSlip Noose in SanskritHealth Club in SanskritSaid in SanskritSwinging in SanskritLifelessness in SanskritMusculus in SanskritTravail in SanskritRetrogressive in SanskritUse in SanskritRow in SanskritOverweight in SanskritBodily Structure in SanskritGo-between in SanskritPellucidity in SanskritKeen in Sanskrit