Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lame Sanskrit Meaning

अज्ञः, अबुधः, अविद्धः, उन्मुग्धः, एकपद्, एकपात्, काक, कुण्ठकः, कुपटुः, कुबुद्धिः, खञ्जचरण, जडः, पङ्गु, मूढः, मूर्खः, विमतिः, विमूढः

Definition

खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
यद् खण्ड्यते।
यः नास्ति सन्तोषजनकः अथ वा यस्मात् को अपि न तुष्यति
यस्य हस्तः छिन्नः वा योग्यरूपेण कार्यं न करोति।
आम्रप्रकारः यः काश्यां प्राप्यते।

यस्य पादौ सशक्तौ न स्तः।
लङ्गडा इति नामकानाम् आम्राणां वृक्षः।
यस्य हस्तः अवयवः वा योग्यरूरेण कार्

Example

शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
असन्तोषकम् कार्यम् वर्तते
विकलः पुरुषः मार्गे स्थित्वा भिक्षां याचति।
तेन आपणात् द्विकिलोग्रामपरिमाणं यावत् लङ्गडा-आम्राणि क्रीतानि।

पङ्गुः दण्डस्य साहायेन चलितुं प्रयतते।
एषः लङ्गडा-आम्रः स्वयम् एव शुष्कीभूतः।