Lance Sanskrit Meaning
शङ्कुला
Definition
वस्त्रादीनाम् आततिजन्य भेदनानुकूलः व्यापारः।
शस्त्रविशेषः - यस्य दीर्घदण्डे सूच्याग्रवत् तीक्ष्णं पत्रम् अस्ति।
छेदनस्य क्रिया।
Example
सः क्रोधात् वस्त्राणि व्यदारयत्।
प्राचीने काले युद्धे शूलः उपायुज्यत।
एते वैद्याः शवस्य विशसनस्य तथा च तस्य परीक्षणस्य कार्यं कुर्वन्ति।
Enquiry in SanskritRib in SanskritBoundary in SanskritHazy in SanskritDespairing in SanskritPace in SanskritMargosa in SanskritCrystalline in SanskritDrill in SanskritUnbiassed in SanskritEconomize in SanskritProvincial in SanskritSchoolmarm in SanskritCraniate in SanskritAddible in SanskritBoeuf in SanskritToo in SanskritMolest in SanskritCheesy in SanskritNaughty in Sanskrit