Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Land Sanskrit Meaning

आक्रन्दः, क्षितितलम्, क्ष्मातलम्, देशः, पांशुः, पृथिवीतलम्, भूखण्डः, भूतलम्, भूमिः, भूसम्पत्तिः, महातलम्, मृत्तिका, मृदा, राष्ट्रः, साम्राज्य, स्थलीय

Definition

सा धरा या जलरहिता अस्ति।
क्षयानुकूलः व्यापारः।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
भूमेः लघुभागः।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
उन्नतस्थानात् अधोगमनस्य क्रिया।
देवतायाः जीवरूपेण पृथिव्याम् आविर्भवनानुकूलः व्यापारः।

Example

पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
चन्द्रः पृथ्वेः