Landing Sanskrit Meaning
अवतरणम्
Definition
देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
उन्नतस्थानात् अधोगमनस्य क्रिया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
नद्यादीनां जलाशयानां तटे अश्मादिभिः घट्टितः सोपानमार्गः यः कलशादिषु जलभरणार्थे तथा च स्नानार्थे अथवा नौकावतरणार्थे उपयुज्यते।
विमानस्य भूमौ अधोदिशं वा आगमनस्य क्रिया।
क्षीणस्य
Example
प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
सः घट्टे उपविश्य नौकार्थे प्रत्युपातिष्ठत।
बालकाः छदेः विमानस्य अवतरणं वीक्षन्ते।
आप्लावेन ग्रस्ताः ग्रामीणाः नद्याः जलस्य अपक्षयेण प्रशमिताः।
पाटकाः शैवालिताः इत्यतः पादं स्खलति ।
Irreligiousness in SanskritCharming in SanskritSupport in SanskritPhysics in SanskritBadly in SanskritText File in SanskritCalculation in SanskritFrequence in SanskritTire in SanskritMoon in SanskritHold in SanskritFemale in SanskritWrought in SanskritGingiva in SanskritWords in SanskritNit in SanskritFull Moon in SanskritRemit in SanskritOutright in SanskritCover in Sanskrit