Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Language Sanskrit Meaning

उक्तः, कणठरवः, कण्ठध्वनिः, गिरा, गीः, भाषितम्, रवः, लपितम्, वचनम्, वचस्, वाक्, वाणी, व्याहारः, व्याहृतिः, स्वरः

Definition

मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।
मुखे वर्तमानः सः मांसपिण्डः यः रसस्य ज्ञानेन्द्रियम् अस्ति तथा च यस्य साहाय्येन उच्चारणं क्रियते।
मुखनिर्गतः सार्थकः ध्वनिसमूहः।

कस्मिञ्चित् विशिष्टे स्थाने प्रदेशे वा व्यवहारे प्रयुक्ता वाणी।
कञ्चित् दृढतापूर्वकं कथनं यत् इदं

Example

तद् वचनं वद यद् सुभाषितम् अस्ति।
उच्चारणसमये जिह्वायाः स्थानं प्रमुखम् अस्ति।
भाषा सम्पर्कस्य माध्यमम् ।

अस्माकं क्षेत्रस्य प्राकृतभाषा भोजपुरी अस्ति।
आधुनिके काले अल्पीयाः जनाः प्रतिज्ञां पूरयन्ति।
तस्य स्वरः