Languish Sanskrit Meaning
उत्कण्ठ्, उत्सुकाय्, उत्सुकीभू, काम्, लुभ्, वेण्, वेन्
Definition
क्षयानुकूलः व्यापारः।
यः प्रबलः नास्ति।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
यस्मिन् बलं नास्ति।
यस्मिन् बलं शक्तिः वा नास्ति।
Example
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
दुर्बले पुरुषे अत्याचारः न करणीयः।
सः केवलं दुर्बलान् एव समुत्पीडयति।
Establishment in SanskritMahout in SanskritTime Interval in SanskritMeaning in SanskritConcerted in SanskritMargasivsa in SanskritUnmatchable in SanskritOriginate in SanskritForce Per Unit Area in SanskritPreparation in SanskritTriplet in SanskritIndocile in SanskritCoal in SanskritOlfactory Organ in SanskritSystem in SanskritAureole in SanskritMeld in SanskritKidnap in SanskritSprinkle in SanskritPump in Sanskrit