Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Languish Sanskrit Meaning

उत्कण्ठ्, उत्सुकाय्, उत्सुकीभू, काम्, लुभ्, वेण्, वेन्

Definition

क्षयानुकूलः व्यापारः।
यः प्रबलः नास्ति।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
यस्मिन् बलं नास्ति।
यस्मिन् बलं शक्तिः वा नास्ति।

Example

वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
दुर्बले पुरुषे अत्याचारः न करणीयः।
सः केवलं दुर्बलान् एव समुत्पीडयति।