Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lap Sanskrit Meaning

अङ्कः, अवलेहन, उत्सङ्गः, ऊरूदेशः, क्रोडम्, क्रोडा, जानुदेशः, प्रलेहनम्, लिह्, लेहनम्, सक्थिदेशः

Definition

सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
केषुचन स्थानादिषु परितः भ्रमणम्।
वर्तुलाकारं वस्तु यद् स्वयं प्रचलति तथा च प्रचलनार्थे अन्यान् सहाय्यं करोति।
श्यानतायुक्तः वृक्षरसः।
वारं वारं गमनागमनस्य क्रिया।

शरीरस्य सा

Example

बालकः मातायाः अङ्के खेलति।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
कुम्भकारस्य चक्रम् इति एकप्रकारकम् चक्रम् अस्ति।
वृक्षनिर्यासेन कार्पासादि सज्यते।
उपमंडलाधिकारिणं मिलितुं बहु वारं अभिसंयानम् कृतम्।

पृथिवी स्वस्य कक्षायाम् एव परि