Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Large Sanskrit Meaning

आसन्नप्रसवा, उदार, उदारधी, दक्षिण, बृहत्, विशालहृदय, सरल

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
यत् स्वक्षेत्रे तथा च चतुर्षु दिक्षु व्याप्य स्थितः।
यः भावहीनैः शब्दैः युक्तः अस्ति।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
उत्तम-स्वभाव-युक्तः।
धैर्ययुक्तः।
सा स्त्री यस्याः प्रसवकालः समीपः आगतः।
अनुरक्तः पुरुषः।
यः दानं ददाति।
यः विशेष्यत्वेन महत्त्वं भजते।
यः ज्ञातु

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
आसन्नप्रसवा स्त्री बहून् क्लेशान् अनुभवति।
लोकमानसे तुलसीविरचितस्य राम-चरित-मानसस्य व्यापकः प्रभावः अस्ति।
आडम्बरयुक्तः लेखः अरोचकः अभवत्।
ईश्वरचिन्तने मग्नः