Large Sanskrit Meaning
आसन्नप्रसवा, उदार, उदारधी, दक्षिण, बृहत्, विशालहृदय, सरल
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
यत् स्वक्षेत्रे तथा च चतुर्षु दिक्षु व्याप्य स्थितः।
यः भावहीनैः शब्दैः युक्तः अस्ति।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
उत्तम-स्वभाव-युक्तः।
धैर्ययुक्तः।
सा स्त्री यस्याः प्रसवकालः समीपः आगतः।
अनुरक्तः पुरुषः।
यः दानं ददाति।
यः विशेष्यत्वेन महत्त्वं भजते।
यः ज्ञातु
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
आसन्नप्रसवा स्त्री बहून् क्लेशान् अनुभवति।
लोकमानसे तुलसीविरचितस्य राम-चरित-मानसस्य व्यापकः प्रभावः अस्ति।
आडम्बरयुक्तः लेखः अरोचकः अभवत्।
ईश्वरचिन्तने मग्नः
Visual Disorder in SanskritBless in SanskritKeep in SanskritKnowledge in SanskritCurrent in SanskritChevy in SanskritCognize in SanskritSupplying in SanskritFourfold in SanskritBloodsucker in SanskritInquiry in SanskritSkirt in SanskritPiper Nigrum in SanskritDesired in SanskritWeariness in SanskritMember in SanskritOrange in SanskritEstate in SanskritProlusion in SanskritIncautiously in Sanskrit