Last Sanskrit Meaning
अन्तः, अन्तम्, अन्तिम, अन्त्य, अवसन्नता, अवसादः, अवसानम्, अवसायः, चरम, निष्पत्तिः, पर्यन्तम्, पर्यवसानम्, पारः, पारम्, प्रयाणकालः, प्रान्तः, मृत्युकालः, समन्तः, समाप्तिः, सातिः, सायः, सिद्धिः
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
यः रक्षति।
यस्य नाशः जातः।
अन्ते भवः।
अन्तिमे समये।
चरमसंस्कारः।
यः पापं करोति।
यद् पूरा बभूव।
यः गतप्राणः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
भयदयालज्जाशून्यः पुरुषः।
यः अन्यान् शठयति।
प्रतितृतीयसंवत्सरे आगच्छन् अधिकः चान्द्रमासः यः द्वयोः सङ्क्रान्त्योः म
Example
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
ग्रामस्य अन्तिमायां सीमायां मन्दिरं अस्ति।
सः स्वकार्ये अन्ततः सफलीभूतः।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।