Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lasting Sanskrit Meaning

नित्य, निध्रुवि, नियत, निरन्तर, सतत, स्थिर

Definition

यद् निवारितुं न शक्यते।
यः न क्षरति।

अतिशयितः ऊर्जो बलं वा।
यः दीर्घकालपर्यन्तं कार्यरतः अस्ति।
सङ्गीते कस्यापि गीतस्य प्रथमपदम्।
सर्वदा यः केनापि सह अस्ति दीर्घकालं यावत् तिष्ठति इति वा।
यः कार्यात् निवृत्तेः नियतस्य कालस्य वयः यावत् प्रचलति।

Example

जातस्य ही मृत्युः ध्रुवः।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
तस्य देहम् पुष्टम् अस्ति।
अर्णस्य वस्तूनि कालिकानि सन्ति।
भूरि अभ्यर्थनायाः सः स्थायीं श्रावयति।
संसारे किमपि वस्तु नित्यम् नास्ति।
भ्राता वित्तकोशे स्थ