Late Sanskrit Meaning
चिरम्, चिरात्, चिरे, चिरेण, पश्चात्, पूर्व, पूर्वतन, पौर्विक, प्रलम्बित, प्राक्तन, भूतपूर्व, विलम्बतः, विलम्बित, विलम्बेन
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
नियतसमयानन्तरम्।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
नियत समयात् अधिकः समयः।
दीर्घकालीनम्।
यः गतप्राणः।
यस्य कोऽपि विशेषः नास्ति।
अशुभा वेला।
आ
Example
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
विलम्बः जायते आगच्छामि चिन्ता मास्तु।
न्यायालयः विलम्बितानि कार्याणि शीघ्रं आपूरयिष्यति।
अशुभवेलायां किमपि कार्यं न करणीयम्।
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां
Weblike in SanskritUnconsecrated in SanskritDwelling House in SanskritNow in SanskritPlace in SanskritLuster in SanskritNip in SanskritEsteem in SanskritOne Hundred Sixty in SanskritIll in SanskritTwenty-four Hours in SanskritHatful in SanskritAdvertising in SanskritQuiet in SanskritGive Way in SanskritRun Into in SanskritOutright in SanskritSelf-protection in SanskritKing in SanskritVandal in Sanskrit