Later On Sanskrit Meaning
अनन्तरम्, अपरम्, उत्तरतः, ततः, ततः परम्, तत्पश्चात्, तदनन्तरम्, परम्, परस्तात्, पश्चात्
Definition
कस्यापि पुरतः।
प्रयोजनेन वा उद्देश्येन सह।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
निर्धारित-समयोपरान्तम्।
विरामेण विना।
दक्षिणदिशः संमुखी दिक्।
यः निरन्तरं भवति।
कस्माद् अपि स्थानाद् अनन्तरम्।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमा
Example
सः मम अनुपदम् आगच्छति।
मम प्रश्नस्य उत्तरं न दत्तम्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
अधुना अहं सुषुप्सामि।
अस्य
Shining in SanskritPhallus in SanskritToothsome in SanskritImpedimenta in SanskritAmusement in SanskritKing in SanskritPrize in SanskritEggplant Bush in SanskritPhysiatrics in SanskritExpress Mirth in SanskritMan Of Science in SanskritWorrying in SanskritSleeplessness in SanskritPloy in SanskritComma in SanskritPediatrist in SanskritAngleworm in SanskritDetached in SanskritGrape in SanskritDoor Guard in Sanskrit