Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Latest Sanskrit Meaning

प्रचलित, रुढ

Definition

यः जायते।
यस्मिन् गतिः अस्ति।
यः मलहीनः दोषरहितो वा।
यः सभ्यः नास्ति।
यद् न शुष्कम् अभवत्।
दयाभावविहीनः।
यस्मिन् विषये बहवः जनाः जानन्ति।
यस्य कोऽपि विशेषः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
या व्यभिचारं करोति।
यः प्रचलति।
यः अधुना एव पक्त्रिमम् विपक्व

Example

जातस्य मृत्युः ध्रुवम्।
सीतया देवालये अम्लानानि पुष्पाणि अर्पिता।
कंसः क्रूरः आसीत्।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
व्यभिचरिणी स्त्री समाजे सम्मानं