Latest Sanskrit Meaning
प्रचलित, रुढ
Definition
यः जायते।
यस्मिन् गतिः अस्ति।
यः मलहीनः दोषरहितो वा।
यः सभ्यः नास्ति।
यद् न शुष्कम् अभवत्।
दयाभावविहीनः।
यस्मिन् विषये बहवः जनाः जानन्ति।
यस्य कोऽपि विशेषः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
या व्यभिचारं करोति।
यः प्रचलति।
यः अधुना एव पक्त्रिमम् विपक्व
Example
जातस्य मृत्युः ध्रुवम्।
सीतया देवालये अम्लानानि पुष्पाणि अर्पिता।
कंसः क्रूरः आसीत्।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
व्यभिचरिणी स्त्री समाजे सम्मानं
Dealing in SanskritAditi in SanskritOffer in SanskritHerb in SanskritSuited in SanskritInvestigating in SanskritWave in SanskritAreca Nut in SanskritPick Apart in SanskritTit in SanskritFleer in SanskritIntellect in SanskritStrike in SanskritPoetic in SanskritInsularity in SanskritHomicide in SanskritCalifornia in SanskritMilitary Man in SanskritPrior in SanskritMouth in Sanskrit