Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Latter Sanskrit Meaning

अपर, उत्तर

Definition

यः कोपि सिद्धान्तं मतं वा अनुसरति।
कस्यापि सिद्धान्तं मतं वा अनुसृत्य यः गच्छति।
पश्चाद् आगतः उत्पन्नः वा।

Example

अनुयायी नेतुः सिद्धान्तम् अनुसरति।
सः सन्तकबीरस्य अनुयायी अस्ति।
हिन्दी संस्कृतभाषायाः तथा च प्राकृतभाषायाः उत्तरा भाषा अस्ति।