Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lattice Sanskrit Meaning

गवाक्षजालम्, जालकम्, जालम्, प्रच्छन्नम्

Definition

छिद्रयुक्तं वस्तु।
चूर्णादिसम्मार्जनयन्त्रम्।
यत् शुद्धं न वर्तते।
वाय्वर्थे प्रकाशार्थे च भित्त्यां विनिर्मितः जालयुक्तः छेदः।

Example

चुल्लिकायाः जालकं भग्नम्।
सः चालन्या गोधूमचूर्णं सम्मार्जयति।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
गृहे वाय्वाधिक्यार्थे तेन प्रतिकक्षे वातायनं विनिर्मितम्।