Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Laugh Sanskrit Meaning

विनोदकणिका, हसनम्, हसितम्, हस्, हासः, हास्यः, हास्यम्

Definition

विहसन् कृतं निन्दनम्।
मनोरञ्जकं कार्यं वार्ता वा।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
प्रसन्नतासूचकः स्मितानुकूलव्यापारः।
हसनक्रिया।
यः मनः आकर्षति।
स्मयनक्रिया।
हास्येन उत्पन्नः शब्दः।
स्त्रीत्वविशिष्टः हंसः।

Example

स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
बालकस्य वचनानि श्रुत्वा सर्वे अहसन्।
तस्य हास्यः मोहकः अस्ति।
बालकस्य स्मितं सर्वेषां मनांसि हरन्ति।
तस्य हास्यम् अत्रापि श्रूयते।
सरसि हंसस्य हंस्याः च नैके युग्माः सन्ति।
हंस्याः प्रत्येकस्मिन् चरणे