Laughable Sanskrit Meaning
हास्य
Definition
मनोरञ्जकं कार्यं वार्ता वा।
यः हास्योत्पत्तिः करोति।
यं जनाः हसन्ति।
हसनक्रिया।
साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।
उपहासस्य योग्यम्।
Example
उपक्रीडामण्डले विदुषकस्य हास्यास्पदान् चेष्टान् दृष्ट्वा दर्शकाः हसन्ति।
हास्यं काव्यं श्रुत्वा जनाः प्रहसन्ति।
तस्य हास्यः मोहकः अस्ति।
हास्यस्य स्थायीभावः हासः अस्ति।
ते तस्य उपहासास्पदानां प्रवृत्तीनां कृते एव प्रसिद्धः।
Eugenia Aromaticum in SanskritHair in SanskritFigure in SanskritSimulation in SanskritAcceptable in SanskritSunbeam in SanskritExcogitate in SanskritSmell in SanskritWear Upon in SanskritInsufficient in SanskritBunco in SanskritCulmination in SanskritGreatness in SanskritLay in SanskritFault in SanskritPublic Speaker in SanskritPropinquity in SanskritOfttimes in SanskritCurtain in SanskritInkiness in Sanskrit