Laughter Sanskrit Meaning
हसनम्, हसितम्, हासः, हास्यः, हास्यम्
Definition
अत्युच्चैर्ध्वनिं कृत्वा हसनम्।
विहसन् कृतं निन्दनम्।
मनोरञ्जकं कार्यं वार्ता वा।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
हसनक्रिया।
यः मनः आकर्षति।
हास्येन उत्पन्नः शब्दः।
स्त्रीत्वविशिष्टः हंसः।
Example
रामलीला इति रूपके रावणस्य अट्टहसितं श्रुत्वाजनाः भीताः।
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
तस्य हास्यः मोहकः अस्ति।
तस्य हास्यम् अत्रापि श्रूयते।
सरसि हंसस्य हंस्याः च नैके युग्माः सन्ति।
हंस्याः प्रत्येकस्मिन् चरणे द्वौ मगणौ
Pretender in SanskritDestruct in SanskritDash in SanskritTart in SanskritTues in SanskritPlague in SanskritStore in SanskritCardamum in SanskritToad Frog in SanskritEbony Tree in SanskritFishing Worm in SanskritDeath in SanskritBouldered in SanskritMetalworking in SanskritCry in SanskritPhysical Object in SanskritBodily in SanskritMaimed in SanskritPlace in SanskritGuidance in Sanskrit