Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Launch Sanskrit Meaning

अवरोपय, आरभ्, निर्मापय, प्रक्षेपणम्, प्रतिरोपय, प्रवर्तय, संरोपय, स्थापय

Definition

बृहती नौका।
अनुचितं कार्यं स्वानुकूलीकरणाय अनुचितरीत्या प्रदत्तं धनद्रव्यादिकम्।
कार्यारम्भानुकूलव्यापारः।
कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
विस्फोटकस्य वस्तुनः सध्वनि प्रज्वलनप्रेरणानुकूलः व्यापारः।
कस्यचन पश्चात् गमनप्रेर

Example

एका अवलिप्ता बृहन्नौका जलसमाधिं प्राप्तवती।
सः अपप्रदानं स्वीकुर्वन् प्रतिगृहीतः।
न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
दीपावल्युत्सवे जनाः प्रस्फोटकान् प्रक्षेपयन्ति।
आरक्षकाः चौरं ग्रहीतुं श्वानम् अनुसारयति।
पत्न्यापत्ययोः त्यागेन न सः